वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣡ त्वा꣢ विश꣣न्त्वि꣡न्द꣢वः समु꣣द्र꣡मि꣢व꣣ सि꣡न्ध꣢वः । न꣢꣫ त्वामि꣣न्द्रा꣡ति꣢ रिच्यते ॥१९७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । न त्वामिन्द्राति रिच्यते ॥१९७॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । त्वा꣣ । विशन्तु । इ꣡न्द꣢꣯वः । स꣣मुद्र꣢म् । स꣣म् । उद्र꣢म् । इ꣣व । सि꣡न्ध꣢꣯वः । न । त्वाम् । इ꣣न्द्र । अ꣡ति꣢꣯ । रि꣣च्यते ॥१९७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 197 | (कौथोम) 3 » 1 » 1 » 4 | (रानायाणीय) 2 » 9 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की स्तुति का विषय है।

पदार्थान्वयभाषाः -

(इन्दवः) चन्द्र-किरणों के सदृश आह्लादक मेरे स्तुतिरूप सोम (त्वा) तुझ परमेश्वर को (आ विशन्तु) प्राप्त करें, (सिन्धवः) नदियाँ (समुद्रम् इव) जैसे समुद्र को प्राप्त करती हैं। हे (इन्द्र) परमैश्वर्यशालिन् दुःखविदारक, सुखदाता परमात्मन् ! (त्वाम्) तुझसे, कोई भी (न अतिरिच्यते) महिमा में अधिक नहीं है ॥४॥ इस मन्त्र में उपमालङ्कार है ॥४॥

भावार्थभाषाः -

जैसे नदियाँ रत्नाकर समुद्र को प्राप्त करके रत्नों से मण्डित हो जाती हैं, वैसे ही सब प्रजाएँ स्तुति द्वारा गुण-रूप रत्नों के खजाने परमेश्वर को प्राप्त करके गुणों की निधि हो जाएँ ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मस्तुतिविषयमाह।

पदार्थान्वयभाषाः -

(इन्दवः) चन्द्रकिरणवदाह्लादकाः मदीयाः स्तुतिरूपाः सोमाः (त्वा) त्वां परमेश्वरम् (आ विशन्तु) प्रविशन्तु, प्राप्नुवन्तु, (सिन्धवः) स्यन्दमानाः नद्यः (समुद्रम् इव) यथा समुद्रम् आ विशन्ति प्राप्नुवन्ति। हे (इन्द्र) परमैश्वर्यशालिन् दुःखविदारक सुखप्रदायक परमात्मन् ! (त्वाम्) अनुपमं भवन्तम् कश्चित् (न अतिरिच्यते) न अतिशेते, महिम्ना त्वत्तोऽधिकतरो न भवतीत्यर्थः ॥४॥ अत्रोपमालङ्कारः ॥४॥

भावार्थभाषाः -

यथा नद्यो रत्नाकरं प्राप्य रत्नमण्डिता जायन्ते, तथा सर्वाः प्रजाः स्तुत्या गुणरत्ननिधानं परमेश्वरं प्राप्य गुणानां निधयो भवन्तु ॥४॥

टिप्पणी: १. ऋ० ८।९२।२२, ऋषिः श्रुतकक्षः सुकक्षो वा। साम० १६६०।